B 76-4 Vedāntaparibhāṣā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 76/4
Title: Vedāntaparibhāṣā
Dimensions: 31 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1599
Remarks:


Reel No. B 76-4 Inventory No. 105782

Title Vedāntaparibhāṣā

Author Dharmarāja Dīkṣita

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 31.0 x 10.0 cm

Folios 30

Lines per Folio 9

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1599

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇapataye namaḥ ||

śrīyogeśvaryai namaḥ || ||

yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||

tan naumi paramātmānaṃ saccidānandavigraham || 1 ||

brahmabodhāya maṃdānāṃ vedāṃtārthāvalaṃbinī ||

dharmarājādhvarīndreṇa paribhāṣā vitanyate || 2 ||

iha khalu dharamārthakāmamokṣārtheṣu caturvidhapuruṣārtheṣu

mokṣa eva paramapuruṣārthaḥ | na punar varttata (!) iti śrutyā tasyaiva nityatvāvadhāranāt || itareṣāṃ trayāṇāṃ pratyakṣeṇa || tad yathā karmajito loka (!) kṣīyate evam evātrāmutra pu⟪rā⟫[[ṇ]]yajito loka kṣīyata iti śrutyā vānityatvāvagamāt sa ca brahmajñānād iti || (fol. 1v1–4)

End

upāsanādisaṃsiddha(!)toṣiteśvaracoditaṃ |

adhikāraṃ samāpyetai (!) praviśaṃti paraṃ paraṃm (!) iti |

etac caikamuktau sarvvamuktir iti pakṣenopapadyate ||

tasmād ekāvidyāpakṣo pi pratijīvam āvaraṇabhedopagamena vyavasthaupapādanīyā (!) || tad evaṃ brahmajñānān mokṣaḥ mokṣañ (!) cānarthanivṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanaṃ ||  || (fol. 30r9–30v3)

Colophon

iti vedāntaparibhāṣā dharmarājadīkṣitaviracitā samāptā || ||  || (fol. 30v3)

Microfilm Details

Reel No. B 76/4

Date of Filming not mentioned

Exposures 32

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-09-2007

Bibliography