B 76-4 Vedāntaparibhāṣā
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 76/4
Title: Vedāntaparibhāṣā
Dimensions: 31 x 10 cm x 30 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 1/1599
Remarks:
Reel No. B 76-4 Inventory No. 105782
Title Vedāntaparibhāṣā
Author Dharmarāja Dīkṣita
Subject Vedānta
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 31.0 x 10.0 cm
Folios 30
Lines per Folio 9
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1599
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇapataye namaḥ ||
śrīyogeśvaryai namaḥ || ||
yadavidyāvilāsena bhūtabhautikasṛṣṭayaḥ ||
tan naumi paramātmānaṃ saccidānandavigraham || 1 ||
brahmabodhāya maṃdānāṃ vedāṃtārthāvalaṃbinī ||
dharmarājādhvarīndreṇa paribhāṣā vitanyate || 2 ||
iha khalu dharamārthakāmamokṣārtheṣu caturvidhapuruṣārtheṣu
mokṣa eva paramapuruṣārthaḥ | na punar varttata (!) iti śrutyā tasyaiva nityatvāvadhāranāt || itareṣāṃ trayāṇāṃ pratyakṣeṇa || tad yathā karmajito loka (!) kṣīyate evam evātrāmutra pu⟪rā⟫[[ṇ]]yajito loka kṣīyata iti śrutyā vānityatvāvagamāt sa ca brahmajñānād iti || (fol. 1v1–4)
End
upāsanādisaṃsiddha(!)toṣiteśvaracoditaṃ |
adhikāraṃ samāpyetai (!) praviśaṃti paraṃ paraṃm (!) iti |
etac caikamuktau sarvvamuktir iti pakṣenopapadyate ||
tasmād ekāvidyāpakṣo pi pratijīvam āvaraṇabhedopagamena vyavasthaupapādanīyā (!) || tad evaṃ brahmajñānān mokṣaḥ mokṣañ (!) cānarthanivṛttir niratiśayabrahmānaṃdāvāptiś ceti siddhaṃ prayojanaṃ || || (fol. 30r9–30v3)
Colophon
iti vedāntaparibhāṣā dharmarājadīkṣitaviracitā samāptā || || || (fol. 30v3)
Microfilm Details
Reel No. B 76/4
Date of Filming not mentioned
Exposures 32
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 06-09-2007
Bibliography